- चकास् _cakās
- चकास् 2 P. (Rarely Ā.) (चकास्ति-स्ते, चकासाञ्चकार, अच- कासीत्, चकासित)1 To shine, be bright; गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् Gīt.1; चकासतं चारुचमूरुचर्मणा Śi.1.8; Bk.3.37.-2 (Fig.) To be happy or prosper- ous; वितन्वति क्षेममदेवमातृकाश्चिराय तस्मिन् कुरवश्चकासते Ki.1.17. -Caus. To cause to shine, illuminate; Śi.3.6. With वि to shine, be bright.
Sanskrit-English dictionary. 2013.